Prathamo binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

प्रथमो बिन्दुः


 



bhadantaghoṣakapraṇītam



 



abhidharmāmṛtaśāstram



 



prathamo binduḥ



dānaṃ śīlaṃ ca



 



1 | katamad dānaṃ | svasvāmikānāṃ dhanavastūnāṃ vitaraṇaṃ dānaṃ | tat trividhaheto rbhavati | ātmahetoḥ parahetoḥ parātmahetośca | caityamaṃdirāṇāṃ buddhapratyekabuddhārhatāṃ copasthānamātmahetoḥ | sattvebhyo dānaṃ parahetoḥ | janebhyo dānaṃ parātmahetoḥ ||



 



2 | cittakṣetravastukuśalaiḥ kuśalaphalaprāptiḥ | katamaccittakuśalaṃ | pariśuddhā śraddhā pūjā ca || katamat kṣetrakuśalaṃ | mahāpuṇyāḥ duḥkhitāḥ mahāpuṇyāśca duḥkhitāśca | ke mahāpuṇyāḥ | buddhā bodhisattvāḥ pratyekabuddhā arhanto'nāgāminaḥ sakṛdāgāminaḥ srota āpannāśca | ke duḥkhitāḥ | tiryaṃco vṛddhā rogiṇo badhirā andhā mūkāstathāvidhā anye ca duḥkhitāḥ | ke mahāpuṇyāśca duḥkhitāśca | buddhā bodhisattvāḥ pratyekabuddhā arhanto'nāgāminaḥ sakṛdāgāminaḥ srota āpannāśca (yadā)vṛddhā rogiṇo badhirā andhā mūkā duḥkhitāḥ | mahāpuṇyakṣetre gauravacittena mahāphalaprāptiḥ | duḥkhitakṣetre karuṇācittena mahāphalaprāptiḥ | mahāpuṇye duḥkhite ca kṣetre gauravakaruṇācittena mahāphalaprāptiḥ | iti kuśalaṃ puṇyakṣetraṃ | katamad vastukuśalaṃ | aprāṇātipātenādattādānena balāpahāraviratyā'bandhanenātāḍanenāvaṃcanenāsaṃbhinnapralāpena (arjitatayā)pariśuddhaṃ yathākālaṃ (yatkiṃcid)alpaṃ bahu dīyamānaṃ vastukuśalaṃ ||



 



3| śraddhā katamā | āmuṣmike phale yathā nirvāṇe jñānamacalaikacittamucyate pariśuddhā śraddhā || katamā pūjā | mātsaryeṇābhidhyayā ca viviktātmano janamānanamucyate pariśuddhā pūjā | yadidamupasthānaṃ vaṃdanaṃ svahastena dānamityeva mādya cyate pūjā || katamaḥ kṣetravibhaṃgaḥ | kuśalacaryāśīlagrahaṇadhyānaprajñāvimokṣeṣu satsu bhavati puṇyānāṃ phalānāṃ prāptiriti kṣetravibhaṃgaḥ ||



 



4 | bhayatrāṇaṃ (hi dānaṃ)| hetupratyayavibhāgādduḥkhaprāptiḥ | (dāna)prasthitacittasya pūjayā dānena satphalaprāptiḥ | buddhāya dānena dānasamakālameva sarvapuṇyaprāptiḥ | saṃghāya dānena (saṃghena)anumatenopabhuktenākhilapuṇyaprāptiḥ | nānumatena nopabhukta na nākhilapuṇyaprāptiḥ | dharmāya pūjayā mahāphalaprāptiḥ | śaikṣāṇāṃ caturāṇāṃ prajñāvatāṃ pūjā dharmāyocyate pūjā | dharmadānena samṛddhilābhaḥ | (sva)parigṛhīta vastu dānena sukhabalāyuṣyādiśubhaprāptiḥ | kleśānāṃ kṣayeṇa vijayena mahāphalaprāptiḥ | tiryagbhyo dānasya śatajanmāni yāvatphalaprāptiḥ | pāpebhyo dānasya sahasrajanmāni yāvatphalaprāptiḥ | puṇyebhyo dānasya śatasahasrajanmāni yāvatphalaprāptiḥ | vītarāgapudgalebhyo dānasya koṭiśatasahasrajanmāni yāvatphalaprāptiḥ | buddhebhyo dānasya yāvannirvāṇaṃ phalaprāptiḥ ||



 



5 | ṣaḍ dānāntarāyāḥ | prathamo mānena dānaṃ | dvitīyo yaśase dānaṃ | tṛtīyo balāya dānaṃ | caturtho'nicchayā dānaṃ | paṃcamo nimittena dānaṃ | ṣaṣṭhaḥ phalāya dānaṃ saṃghānnirdhārya dānaṃ ||



 



6 | katamacchīlaṃ | dvividhaḥ saṃvaraḥ | kuśalasaṃvaro'kuśalasaṃvaraśca | katamo'kuśalasaṃvaraḥ | prāṇātipātaḥ adattādānaṃ kāmamithyācāraśceti trīṇi kāyaduścaritāni nāma | paiśunyaṃ pāruṣyaṃ mṛṣāvādaḥ saṃbhinnapralāpaśceti catvāri vāgduścaritāni nāma | abhidhyā vyāpādaḥ mithyādṛṣṭiśceti trīṇi manoduścaritāni nāma ||



 



7 | (katamaḥ prāṇātipātaḥ |)asti jīvo jñāyate yadayaṃ jīvastasya prāṇāpahāro nāma prāṇātipātaḥ | (katamadadattādānaṃ |)asti parāyattaṃ vastu jñāyate yadidaṃ parāyattaṃ vastu tasya steyaṃ nāmādattādānaṃ | (katamaḥ kāmamithyācāraḥ |)asti paradārā jñāyate yadiyaṃ paradārāstāṃ rāgānmārgeṇāmārgeṇa vā samāpadyate'styātmano dārāstāmamārgeṇa maithunāya sevate tadetādṛśaḥ kāmamithyācāro nāma ||



 



8 | (katamo mṛṣāvādaḥ |)yadi jñātaṃ na jñātamiti vadati | ajñātaṃ jñātamiti vadati | saṃdigdhamasaṃdigdhamiti vadati | asaṃdigdhaṃ saṃdigdhamiti vadati | tadetādṛśo mṛṣāvādo nāma | (katamatpaiśunyaṃ |)yadi satyabhūtaṃ yathākāmaṃ bhaṃktvā prayojanavaśādvadati tadetādṛśaṃ paiśunyaṃ nāma | (katamatpāruṣyaṃ |)kliṣṭena cittena pareṣāmahṛdyaṃ vadati tadetādṛśaṃ pāruṣyaṃ nāma | (katamaḥ saṃbhinnapralāpaḥ |)kālavivekaṃ vinā vadatyapārthaṃ tadetādṛśaḥ saṃbhinnapralāpo nāma ||



 



9 | (katamābhidhyā |)pareṣāṃ dhanavastujātaṃ madīyaṃ bhavatvityabhidhyāyati tadetādṛśyabhidhyā nāma | (katamo vyāpādaḥ |)aparān dṛṣṭvā na prasīdati duḥkhābādhāṃ prayoktukāmo bhavati tadetādṛśo vyāpādo nāma | (katamā mithyādṛṣṭiḥ |)mithyādṛṣṭirdvividhā | sadvastunyasaduktirviparītaṃ darśanaśrutaṃ ca | katamā sadavastunyasaduktiḥ | nāstiṃ pāpaṃ nāsti puṇyavipākaḥ | nāstyayaṃ loko nāsti paralokaḥ | na sto mātāpitarau | na santi buddhāḥ pratyekabuddhā arhanto'nye ca mārgapratipannāḥ | tadetādṛśī nāma sadvastunyasaduktiḥ | katamadviparītaṃ darśanaśrutaṃ | vidhikṛte kuśalākuśale | na karmāṇyupādāya phalavipākaḥ | ityetādṛśaṃ viparītaṃ darśanaśrutaṃ | ityevameṣā mithyādṛṣṭiḥ | iti trividhānyakuśalakarmāṇi ||



 



10 | anuśocatastrividhānāṃ duścaritānāmucchedo'nācaraṇaṃ nāma trividhāni kuśalakarmāṇi | trividhaduścaritaprahāṇaṃ trividhakuśala(karma)caraṇaṃ nāma dhruvaśīlasamādānaṃ | dānena śīlena dhyānabhāvanayā ca labhyānyeva trīṇi phalāni dhanaṃ devalokopapattirmokṣaśca ||



 



11 | asmin loke triṃśadvidhaṃ puṇyakṣetraṃ | mātā pitā vṛddho rogo satpuruṣo vītarāgapudgalaḥ sāsravāḥ sapta pudgalāścatvāro mārgapratipannāścatvāraḥ phalapratipannāḥ pratyekabuddhā buddhā bodhisattvā bhikṣusaṃgho'dhvagāḥ kṣuttṛṭśramāturāśca ||



 



[ityabhidharmāmṛtaśāstre dānaśīlanirdeśo nāma prathamo binduḥ ||]